Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ अनुसृत्य का अर्थ (Meaning of Samskrit word anusRRitya)

अनुसृत्य 🔊

वर्णविच्छेदः – अ + न् + उ + स् + ऋ + त् + य् + अ
अव्ययम् धातुः — सृ (गतौ) उपसर्गः — अनु प्रत्ययः — ल्यप्
  • अथ तथाकृते सः गजः मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च।
  • रामम् अनुसृत्य सीतालक्ष्मणौ वनं गच्छतः।
  • गुरुम् अनुसृत्य शिष्याः पाठं पठन्ति।

हिन्दी में अर्थ​

पीछा करके, अनुसरण करके

Meaning in English

having followed

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)