संस्कृत शब्द​ अनुशोचन्ति का अर्थ (Meaning of Samskrit word anushochanti)

अनुशोचन्ति

वर्णविच्छेदः – अ + न् + उ + श् + ओ + च् + अ + न् + त् + इ
बहुवचनम् पुरुषः — प्रथमः क्रियापदम्
  • पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति।

हिन्दी में अर्थ​

शोक/दुःख/चिन्ता करते हैं

Meaning in English

grieve, lament, worry