संस्कृत शब्द​ अनुजः का अर्थ (Meaning of Samskrit word anujaH)

अनुजः

वर्णविच्छेदः – अ + न् + उ + ज् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • सः मम अनुजः अस्ति।
  • युधिष्ठिरस्य अनुजः भीमः अस्ति।

हिन्दी में अर्थ​

छोटा भाई

Meaning in English

younger brother