संस्कृत शब्द​ अज्ञाननिवारणार्थं का अर्थ (Meaning of Samskrit word aj~nAnanivAraNArthaM)

अज्ञाननिवारणार्थं

वर्णविच्छेदः – अ + ज् + ञ् + आ + न् + अ + न् + इ + व् + आ + र् + अ + ण् + आ + र् + थ् + अं
  • श्रीकृष्णः अर्जुनस्य अज्ञाननिवारणार्थं गीतोपदेशं कृतवान्।

हिन्दी में अर्थ​

अज्ञान दूर करने के लिए

Meaning in English

to dispel the ignorance