संस्कृत शब्द​ अजायत का अर्थ (Meaning of Samskrit word ajAyata)

अजायत

वर्णविच्छेदः – अ + ज् + आ + य् + अ + त् + अ
एकवचनम् पुरुषः — प्रथमः आत्मनेपदम् क्रियापदम्
  • विवाहाद् दशवर्षानन्तरं तयोः पुत्रः अजायत।

हिन्दी में अर्थ​

पैदा हुआ

Meaning in English

was born