Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ अध्यापकस्य का अर्थ (Meaning of Samskrit word adhyApakasya)

अध्यापकस्य 🔊

वर्णविच्छेदः – अ + ध् + य् + आ + प् + अ + क् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी मूलशब्दः — अध्यापक
  • अध्यापकस्य एतत् वचनं श्रुतवतः राजण्णस्य निद्रा अपगता।
  • अध्यापकस्य पुस्तकं मम सविधे अस्ति।
  • साकेतस्य गृहं अध्यापकस्य गृहस्य समीपे अस्ति।

हिन्दी में अर्थ​

शिक्षक की/का

Meaning in English

of the teacher

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)