संस्कृत शब्द​ अभवत् का अर्थ (Meaning of Samskrit word abhavat)

अभवत्

वर्णविच्छेदः – अ + भ् + अ + व् + अ + त्
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • मार्गे दुर्घटना अभवत्।
  • अद्य देहलीनगरे निर्वाचनम् अभवत्।
  • कालान्तरे सा कन्या विवाहयोग्या अभवत्।
  • पितुः उपदिष्टं व्यर्थम् अभवत्।
  • झटिति सः नृत्यात् विरतः अभवत्।
  • तेन भगवान् रुद्रः सन्तुष्टः अभवत्।
  • सुवर्चला तत् श्रुत्वा कुपिता अभवत्।
  • युधिष्ठिरस्य वचनं श्रुत्वा द्रौपदी भीता अभवत्।

हिन्दी में अर्थ​

हुआ/हुई

Meaning in English

happened