संस्कृत शब्द​ आञ्जनेयस्य का अर्थ (Meaning of Samskrit word A~njaneyasya)

आञ्जनेयस्य

वर्णविच्छेदः – आ + ञ् + ज् + अ + न् + ए + य् + अ + स् + य् + अ
  • इन्द्रः आञ्जनेयस्य शौर्यं दृष्ट्वा आनन्दम् अनुभूतवान्।

हिन्दी में अर्थ​

हनुमान/आञ्जनेय का/के/की

Meaning in English

Hanuman's, Anjaneya's