संस्कृत शब्द आञ्जनेयस्य का अर्थ (Meaning of Samskrit word A~njaneyasya)
आञ्जनेयस्य
वर्णविच्छेदः – आ + ञ् + ज् + अ + न् + ए + य् + अ + स् + य् + अ
- इन्द्रः आञ्जनेयस्य शौर्यं दृष्ट्वा आनन्दम् अनुभूतवान्।
हिन्दी में अर्थ
हनुमान/आञ्जनेय का/के/की
Meaning in English
Hanuman's, Anjaneya's