संस्कृत शब्द​ आमन्त्रितवान् का अर्थ (Meaning of Samskrit word AmantritavAn)

आमन्त्रितवान्

वर्णविच्छेदः – आ + म् + अ + न् + त् + र् + इ + त् + अ + व् + आ + न्
  • दुर्योधनः पाण्डवान् द्यूतक्रीडार्थम् आमन्त्रितवान्।

हिन्दी में अर्थ​

आमंत्रित किया

Meaning in English

invited