संस्कृत शब्द​ आकाशे का अर्थ (Meaning of Samskrit word AkAshe )

आकाशे

वर्णविच्छेदः – आ + क् + आ + श् + ए
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
  • खगाः आकाशे उत्पतन्ति।
  • खगाः आकाशे विहरन्ति।
  • आकाशे सूर्यम् आच्छाद्य मेघमालाः इतस्ततः विहरन्ति।
  • आकाशे चन्द्रः प्रकाशिष्यते, नक्षत्राणि द्योतिष्यन्ते।

हिन्दी में अर्थ​

आकाश में

Meaning in English

in the sky