संस्कृत शब्द​ आकाशात् का अर्थ (Meaning of Samskrit word AkAshAt)

आकाशात्

वर्णविच्छेदः – आ + क् + आ + श् + आ + त्
एकवचनम् पुँल्लिङ्गम् विभक्तिः — पञ्चमी
मूलशब्दः - आकाश
  • भगीरथस्य तपःशक्त्या अतिशयपरिश्रमेण च आकाशात् गङ्गा भूलोके अवतीर्णवती।

हिन्दी में अर्थ​

आकाश से

Meaning in English

from the sky