notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ आज्ञां का अर्थ (Meaning of Samskrit word Aj~nAM)

आज्ञां

वर्णविच्छेदः – आ + ज् + ञ् + आं
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — आज्ञा
  • राजपुरुषाः राज्ञः आज्ञां मन्येरन् चेत्, तदा तेषां प्राणसङ्कटं भवेत्।
  • गुरुः शिष्यम् आज्ञां ददाति।
  • सर्वे जनाः राज्ञः आज्ञां पालनं कुर्वन्ति।

हिन्दी में अर्थ​

आदेश/आज्ञा

Meaning in English

order/command

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)