संस्कृत शब्द​ आहूतवती का अर्थ (Meaning of Samskrit word AhUtavatI)

आहूतवती

वर्णविच्छेदः – आ + ह् + ऊ + त् + अ + व् + अ + त् + ई
  • "सन्ध्ये! शीघ्रम् आगच्छ, विलम्बः भवति" इति मीना आहूतवती।

हिन्दी में अर्थ​

बुलाया

Meaning in English

called