Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ आघातं का अर्थ (Meaning of Samskrit word AghAtaM)

आघातं 🔊

वर्णविच्छेदः – आ + घ् + आ + त् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — आघात धातुः — हन (हिंसागत्योः) उपसर्गः — आङ् प्रत्ययः — घञ्
  • एतस्मात् सिराजुद्दौलः महान्तम् आघातं प्राप्तवान्।
  • अहं द्विचक्रिकायानस्य चालनावसरे आघातं प्राप्तवती।
  • शिशोः आघातं दृष्ट्वा माता बिभेति।

हिन्दी में अर्थ​

झटका, चोट

Meaning in English

blow, injury

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)