संस्कृत शब्द​ आगत्य का अर्थ (Meaning of Samskrit word Agatya)

आगत्य

वर्णविच्छेदः – आ + ग् + अ + त् + य् + अ
अव्ययम्
  • गृहात् आगत्य सः पाटलिपुत्रं गतवान्।
  • कदाचित् कश्चन तरुणः गुरोः समीपम् आगत्य प्रार्थितवान्।

हिन्दी में अर्थ​

आकर​

Meaning in English

having come