संस्कृत शब्द​ आगच्छ का अर्थ (Meaning of Samskrit word AgachCha)

आगच्छ

वर्णविच्छेदः – आ + ग् + अ + च् + छ् + अ
एकवचनम् पुरुषः — मध्यमः क्रियापदम्
  • अत्र त्वम् आगच्छ​।
  • त्वं मा आगच्छ​।
  • "सन्ध्ये! शीघ्रम् आगच्छ, विलम्बः भवति" इति मीना आहूतवती।

हिन्दी में अर्थ​

आओ

Meaning in English

come (imperative)