संस्कृत शब्द​ आगच्छत् का अर्थ (Meaning of Samskrit word AgachChat)

आगच्छत्

वर्णविच्छेदः – आ + ग् + अ + च् + छ् + अ + त्
  • चित्रं द्रष्टुं बालकः आगच्छत्।
  • कथां कथयितुं सः आगच्छत्।
  • अर्जुनः युद्धं कर्तुं कुरुक्षेत्र - भूमिम् आगच्छत्।
  • एकदा चीनदेशात् कश्चन यात्रिकः भारतदेशम् आगच्छत्।
  • एकदा सः आहारम् अन्विष्यन् नगरम् आगच्छत्।

हिन्दी में अर्थ​

आया

Meaning in English

came