Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ आचरणे का अर्थ (Meaning of Samskrit word AcharaNe)

आचरणे 🔊

वर्णविच्छेदः – आ + च् + अ + र् + अ + ण् + ए
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — सप्तमी धातुः — चर् उपसर्गः — आङ् प्रत्ययः — ल्युट्
  • यद्यपि सर्वे स्वधर्मं जानन्ति, तथापि आचरणे प्रवर्तन्ते।
  • धर्मस्य आचरणे अयम् उत्सुकः अस्ति।
  • धर्मस्य आचरणे अश्रद्धा भवेत्।

हिन्दी में अर्थ​

आचरण में

Meaning in English

in (proper) conduct

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)