संस्कृत शब्द​ आचार्यः का अर्थ (Meaning of Samskrit word AchAryaH)

आचार्यः

वर्णविच्छेदः – आ + च् + आ + र् + य् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • आचार्यः उपदिशति।

हिन्दी में अर्थ​

आचार्य

Meaning in English

a spiritual guide or teacher