संस्कृत शब्द​ अटित्वा का अर्थ (Meaning of Samskrit word aTitvA)

अटित्वा

वर्णविच्छेदः – अ + ट् + इ + त् + व् + आ
  • सः भारते सर्वत्र अटित्वा भारतीयां संस्कृतिं सम्यक् अवागच्छत्।

हिन्दी में अर्थ​

घूमने के बाद​, भ्रमण करके

Meaning in English

after roaming, having walked