संस्कृत शब्द​ ऋषिः का अर्थ (Meaning of Samskrit word RRiShiH)

ऋषिः

वर्णविच्छेदः – ऋ + ष् + इः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • पुरा देवलः नाम सर्वशास्त्रकोविदः धार्मिकः ऋषिः आसीत्।

हिन्दी में अर्थ​

ऋषि

Meaning in English

sage