#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ छात्रः का अर्थ (Meaning of Samskrit word ChAtraH)

छात्रः

वर्णविच्छेदः – छ् + आ + त् + र् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • सः छात्रः अस्ति।
  • भवान् किं करोति? — अहं छात्रः अस्मि।
  • छात्रः पाठं पठितवान्।
  • छात्रः गृहपाठं लिखेत्।

हिन्दी में अर्थ​

छात्र

Meaning in English

student (male)

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)