संस्कृत शब्द​ छात्रः का अर्थ (Meaning of Samskrit word ChAtraH)

छात्रः

वर्णविच्छेदः – छ् + आ + त् + र् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • सः छात्रः अस्ति।
  • भवान् किं करोति? — अहं छात्रः अस्मि।
  • छात्रः पाठं पठितवान्।
  • छात्रः गृहपाठं लिखेत्।

हिन्दी में अर्थ​

छात्र

Meaning in English

student (male)