संस्कृत शब्द​ आस्ताम् का अर्थ (Meaning of Samskrit word AstAm)

आस्ताम्

वर्णविच्छेदः – आ + स् + त् + आ + म्
द्विवचनम्
  • लवः कुशः च भ्रातरौ आस्ताम्।
  • पूर्वं भरद्वाजः रैभ्यः चेति ऋषी अत्यन्तं सुहृदौ आस्ताम्।

हिन्दी में अर्थ​

थे

Meaning in English

were