संस्कृत शब्द आस्ताम् का अर्थ (Meaning of Samskrit word AstAm)
आस्ताम्
वर्णविच्छेदः – आ + स् + त् + आ + म्
- लवः कुशः च भ्रातरौ आस्ताम्।
- पूर्वं भरद्वाजः रैभ्यः चेति ऋषी अत्यन्तं सुहृदौ आस्ताम्।
हिन्दी में अर्थ
थे
Meaning in English
were

