#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ आसीत् का अर्थ (Meaning of Samskrit word AsIt)

आसीत्

वर्णविच्छेदः – आ + स् + ई + त्
एकवचनम् पुरुषः — प्रथमः
  • दीनदयालस्य पिता समृद्धः आसीत्।
  • अर्जुनः धनुर्धरः आसीत्।
  • सीता जनकस्य सुता आसीत्।
  • एकस्मिन् ग्रामे एकः शुनकः आसीत्।
  • कस्मिंश्चित् वने चण्डरवः नाम शृगालः आसीत्।
  • पुरातनकाले मङ्कणकः नाम कश्चित् महर्षिः आसीत्।
  • पुरा देवलः नाम सर्वशास्त्रकोविदः धार्मिकः ऋषिः आसीत्।
  • तस्य सुवर्चला नाम गुणवती कन्यका आसीत्।
  • तेषु दिनेषु अर्जुनः शिवम् आराध्य ततः पाशुपतास्त्रं प्राप्तुं हिमालयं गतवान् आसीत्।

हिन्दी में अर्थ​

था, थे, थी

Meaning in English

was

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)