संस्कृत शब्द​ आसीत् का अर्थ (Meaning of Samskrit word AsIt)

आसीत्

वर्णविच्छेदः – आ + स् + ई + त्
एकवचनम् पुरुषः — प्रथमः
  • दीनदयालस्य पिता समृद्धः आसीत्।
  • अर्जुनः धनुर्धरः आसीत्।
  • सीता जनकस्य सुता आसीत्।
  • एकस्मिन् ग्रामे एकः शुनकः आसीत्।
  • कस्मिंश्चित् वने चण्डरवः नाम शृगालः आसीत्।
  • पुरातनकाले मङ्कणकः नाम कश्चित् महर्षिः आसीत्।
  • पुरा देवलः नाम सर्वशास्त्रकोविदः धार्मिकः ऋषिः आसीत्।
  • तस्य सुवर्चला नाम गुणवती कन्यका आसीत्।
  • तेषु दिनेषु अर्जुनः शिवम् आराध्य ततः पाशुपतास्त्रं प्राप्तुं हिमालयं गतवान् आसीत्।

हिन्दी में अर्थ​

था, थे, थी

Meaning in English

was