पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत रचना - सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः (Samskrit text - सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः)

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्।

हिन्दी में अर्थ

सभी सुखी हों, सभी निरोगी हों।
सभी मंगलमय घटनाओं को देखें, कोई भी दुखी हो।

Meaning in English

May all be happy, may all be free from illness. May all see auspicious things, may no one suffer.