संस्कृत धातुरूप - ङु (Samskrit Dhaturoop - ~Nu)

ङु

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ङवते ङवेते ङवन्ते
मध्यमपुरुषः ङवसे ङवेथे ङवध्वे
उत्तमपुरुषः ङवे ङवावहे ङवामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ञुङुवे ञुङुवाते ञुङुविरे
मध्यमपुरुषः ञुङुविषे ञुङुवाथे ञुङुविढ्वे, ञुङुविध्वे
उत्तमपुरुषः ञुङुवे ञुङुविवहे ञुङुविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ङोता ङोतारौ ङोतारः
मध्यमपुरुषः ङोतासे ङोतासाथे ङोताध्वे
उत्तमपुरुषः ङोताहे ङोतास्वहे ङोतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ङोष्यते ङोष्येते ङोष्यन्ते
मध्यमपुरुषः ङोष्यसे ङोष्येथे ङोष्यध्वे
उत्तमपुरुषः ङोष्ये ङोष्यावहे ङोष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ङवताम् ङवेताम् ङवन्ताम्
मध्यमपुरुषः ङवस्व ङवेथाम् ङवध्वम्
उत्तमपुरुषः ङवै ङवावहै ङवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङवत अङवेताम् अङवन्त
मध्यमपुरुषः अङवथाः अङवेथाम् अङवध्वम्
उत्तमपुरुषः अङवे अङवावहि अङवामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ङवेत ङवेयाताम् ङवेरन्
मध्यमपुरुषः ङवेथाः ङवेयाथाम् ङवेध्वम्
उत्तमपुरुषः ङवेय ङवेवहि ङवेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ङोषीष्ट ङोषीयास्ताम् ङोषीरन्
मध्यमपुरुषः ङोषीष्ठाः ङोषीयास्थाम् ङोषीढ्वम्
उत्तमपुरुषः ङोषीय ङोषीवहि ङोषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङोष्ट अङोषाताम् अङोषत
मध्यमपुरुषः अङोष्ठाः अङोषाथाम् अङोढ्वम्
उत्तमपुरुषः अङोषि अङोष्वहि अङोष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अङोष्यत अङोष्येताम् अङोष्यन्त
मध्यमपुरुषः अङोष्यथाः अङोष्येथाम् अङोष्यध्वम्
उत्तमपुरुषः अङोष्ये अङोष्यावहि अङोष्यामहि