संस्कृत धातुरूप - या (Samskrit Dhaturoop - yA)

या

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः याति यातः यान्ति
मध्यमपुरुषः यासि याथः याथ
उत्तमपुरुषः यामि यावः यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ययौ ययतुः ययुः
मध्यमपुरुषः ययाथ, ययिथ ययथुः यय
उत्तमपुरुषः ययौ ययिव ययिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः याता यातारौ यातारः
मध्यमपुरुषः यातासि यातास्थः यातास्थ
उत्तमपुरुषः यातास्मि यातास्वः यातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यास्यति यास्यतः यास्यन्ति
मध्यमपुरुषः यास्यसि यास्यथः यास्यथ
उत्तमपुरुषः यास्यामि यास्यावः यास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यातात्, याताद्, यातु याताम् यान्तु
मध्यमपुरुषः यातात्, याताद्, याहि यातम् यात
उत्तमपुरुषः यानि याव याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयात्, अयाद् अयाताम् अयान्, अयुः
मध्यमपुरुषः अयाः अयातम् अयात
उत्तमपुरुषः अयाम् अयाव अयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यायात्, यायाद् यायाताम् यायुः
मध्यमपुरुषः यायाः यायातम् यायात
उत्तमपुरुषः यायाम् यायाव यायाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः यायात्, यायाद् यायास्ताम् यायासुः
मध्यमपुरुषः यायाः यायास्तम् यायास्त
उत्तमपुरुषः यायासम् यायास्व यायास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयासीत्, अयासीद् अयासिष्टाम् अयासिषुः
मध्यमपुरुषः अयासीः अयासिष्टम् अयासिष्ट
उत्तमपुरुषः अयासिषम् अयासिष्व अयासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयास्यत्, अयास्यद् अयास्यताम् अयास्यन्
मध्यमपुरुषः अयास्यः अयास्यतम् अयास्यत
उत्तमपुरुषः अयास्यम् अयास्याव अयास्याम