संस्कृत धातुरूप - व्यथ् (Samskrit Dhaturoop - vyath)

व्यथ्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यथते व्यथेते व्यथन्ते
मध्यमपुरुषः व्यथसे व्यथेथे व्यथध्वे
उत्तमपुरुषः व्यथे व्यथावहे व्यथामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः विव्यथे विव्यथाते विव्यथिरे
मध्यमपुरुषः विव्यथिषे विव्यथाथे विव्यथिध्वे
उत्तमपुरुषः विव्यथे विव्यथिवहे विव्यथिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यथिता व्यथितारौ व्यथितारः
मध्यमपुरुषः व्यथितासे व्यथितासाथे व्यथिताध्वे
उत्तमपुरुषः व्यथिताहे व्यथितास्वहे व्यथितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यथिष्यते व्यथिष्येते व्यथिष्यन्ते
मध्यमपुरुषः व्यथिष्यसे व्यथिष्येथे व्यथिष्यध्वे
उत्तमपुरुषः व्यथिष्ये व्यथिष्यावहे व्यथिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यथताम् व्यथेताम् व्यथन्ताम्
मध्यमपुरुषः व्यथस्व व्यथेथाम् व्यथध्वम्
उत्तमपुरुषः व्यथै व्यथावहै व्यथामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्यथत अव्यथेताम् अव्यथन्त
मध्यमपुरुषः अव्यथथाः अव्यथेथाम् अव्यथध्वम्
उत्तमपुरुषः अव्यथे अव्यथावहि अव्यथामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यथेत व्यथेयाताम् व्यथेरन्
मध्यमपुरुषः व्यथेथाः व्यथेयाथाम् व्यथेध्वम्
उत्तमपुरुषः व्यथेय व्यथेवहि व्यथेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः व्यथिषीष्ट व्यथिषीयास्ताम् व्यथिषीरन्
मध्यमपुरुषः व्यथिषीष्ठाः व्यथिषीयास्थाम् व्यथिषीध्वम्
उत्तमपुरुषः व्यथिषीय व्यथिषीवहि व्यथिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्यथिष्ट अव्यथिषाताम् अव्यथिषत
मध्यमपुरुषः अव्यथिष्ठाः अव्यथिषाथाम् अव्यथिध्वम्
उत्तमपुरुषः अव्यथिषि अव्यथिष्वहि अव्यथिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अव्यथिष्यत अव्यथिष्येताम् अव्यथिष्यन्त
मध्यमपुरुषः अव्यथिष्यथाः अव्यथिष्येथाम् अव्यथिष्यध्वम्
उत्तमपुरुषः अव्यथिष्ये अव्यथिष्यावहि अव्यथिष्यामहि