संस्कृत धातुरूप - वृह् (Samskrit Dhaturoop - vRRih)

वृह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्हति वर्हतः वर्हन्ति
मध्यमपुरुषः वर्हसि वर्हथः वर्हथ
उत्तमपुरुषः वर्हामि वर्हावः वर्हामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववर्ह ववृहतुः ववृहुः
मध्यमपुरुषः ववर्हिथ ववृहथुः ववृह
उत्तमपुरुषः ववर्ह ववृहिव ववृहिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्हिता वर्हितारौ वर्हितारः
मध्यमपुरुषः वर्हितासि वर्हितास्थः वर्हितास्थ
उत्तमपुरुषः वर्हितास्मि वर्हितास्वः वर्हितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्हिष्यति वर्हिष्यतः वर्हिष्यन्ति
मध्यमपुरुषः वर्हिष्यसि वर्हिष्यथः वर्हिष्यथ
उत्तमपुरुषः वर्हिष्यामि वर्हिष्यावः वर्हिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्हतात्, वर्हताद्, वर्हतु वर्हताम् वर्हन्तु
मध्यमपुरुषः वर्ह, वर्हतात्, वर्हताद् वर्हतम् वर्हत
उत्तमपुरुषः वर्हाणि वर्हाव वर्हाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्हत्, अवर्हद् अवर्हताम् अवर्हन्
मध्यमपुरुषः अवर्हः अवर्हतम् अवर्हत
उत्तमपुरुषः अवर्हम् अवर्हाव अवर्हाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्हेत्, वर्हेद् वर्हेताम् वर्हेयुः
मध्यमपुरुषः वर्हेः वर्हेतम् वर्हेत
उत्तमपुरुषः वर्हेयम् वर्हेव वर्हेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वृह्यात्, वृह्याद् वृह्यास्ताम् वृह्यासुः
मध्यमपुरुषः वृह्याः वृह्यास्तम् वृह्यास्त
उत्तमपुरुषः वृह्यासम् वृह्यास्व वृह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्हीत्, अवर्हीद् अवर्हिष्टाम् अवर्हिषुः
मध्यमपुरुषः अवर्हीः अवर्हिष्टम् अवर्हिष्ट
उत्तमपुरुषः अवर्हिषम् अवर्हिष्व अवर्हिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्हिष्यत्, अवर्हिष्यद् अवर्हिष्यताम् अवर्हिष्यन्
मध्यमपुरुषः अवर्हिष्यः अवर्हिष्यतम् अवर्हिष्यत
उत्तमपुरुषः अवर्हिष्यम् अवर्हिष्याव अवर्हिष्याम