संस्कृत धातुरूप - व्ली (Samskrit Dhaturoop - vlI)
व्ली
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्लिनाति | व्लिनीतः | व्लिनन्ति |
मध्यमपुरुषः | व्लिनासि | व्लिनीथः | व्लिनीथ |
उत्तमपुरुषः | व्लिनामि | व्लिनीवः | व्लिनीमः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | विव्लाय | विव्लियतुः | विव्लियुः |
मध्यमपुरुषः | विव्लयिथ, विव्लेथ | विव्लियथुः | विव्लिय |
उत्तमपुरुषः | विव्लय, विव्लाय | विव्लियिव | विव्लियिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्लेता | व्लेतारौ | व्लेतारः |
मध्यमपुरुषः | व्लेतासि | व्लेतास्थः | व्लेतास्थ |
उत्तमपुरुषः | व्लेतास्मि | व्लेतास्वः | व्लेतास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्लेष्यति | व्लेष्यतः | व्लेष्यन्ति |
मध्यमपुरुषः | व्लेष्यसि | व्लेष्यथः | व्लेष्यथ |
उत्तमपुरुषः | व्लेष्यामि | व्लेष्यावः | व्लेष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्लिनातु, व्लिनीतात्, व्लिनीताद् | व्लिनीताम् | व्लिनन्तु |
मध्यमपुरुषः | व्लिनीतात्, व्लिनीताद्, व्लिनीहि | व्लिनीतम् | व्लिनीत |
उत्तमपुरुषः | व्लिनानि | व्लिनाव | व्लिनाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अव्लिनात्, अव्लिनाद् | अव्लिनीताम् | अव्लिनन् |
मध्यमपुरुषः | अव्लिनाः | अव्लिनीतम् | अव्लिनीत |
उत्तमपुरुषः | अव्लिनाम् | अव्लिनीव | अव्लिनीम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्लिनीयात्, व्लिनीयाद् | व्लिनीयाताम् | व्लिनीयुः |
मध्यमपुरुषः | व्लिनीयाः | व्लिनीयातम् | व्लिनीयात |
उत्तमपुरुषः | व्लिनीयाम् | व्लिनीयाव | व्लिनीयाम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | व्लीयात्, व्लीयाद् | व्लीयास्ताम् | व्लीयासुः |
मध्यमपुरुषः | व्लीयाः | व्लीयास्तम् | व्लीयास्त |
उत्तमपुरुषः | व्लीयासम् | व्लीयास्व | व्लीयास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अव्लैषीत्, अव्लैषीद् | अव्लैष्टाम् | अव्लैषुः |
मध्यमपुरुषः | अव्लैषीः | अव्लैष्टम् | अव्लैष्ट |
उत्तमपुरुषः | अव्लैषम् | अव्लैष्व | अव्लैष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अव्लेष्यत्, अव्लेष्यद् | अव्लेष्यताम् | अव्लेष्यन् |
मध्यमपुरुषः | अव्लेष्यः | अव्लेष्यतम् | अव्लेष्यत |
उत्तमपुरुषः | अव्लेष्यम् | अव्लेष्याव | अव्लेष्याम |