संस्कृत धातुरूप - वर्ष् (Samskrit Dhaturoop - varSh)

वर्ष्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्षते वर्षेते वर्षन्ते
मध्यमपुरुषः वर्षसे वर्षेथे वर्षध्वे
उत्तमपुरुषः वर्षे वर्षावहे वर्षामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववर्षे ववर्षाते ववर्षिरे
मध्यमपुरुषः ववर्षिषे ववर्षाथे ववर्षिध्वे
उत्तमपुरुषः ववर्षे ववर्षिवहे ववर्षिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्षिता वर्षितारौ वर्षितारः
मध्यमपुरुषः वर्षितासे वर्षितासाथे वर्षिताध्वे
उत्तमपुरुषः वर्षिताहे वर्षितास्वहे वर्षितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्षिष्यते वर्षिष्येते वर्षिष्यन्ते
मध्यमपुरुषः वर्षिष्यसे वर्षिष्येथे वर्षिष्यध्वे
उत्तमपुरुषः वर्षिष्ये वर्षिष्यावहे वर्षिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्षताम् वर्षेताम् वर्षन्ताम्
मध्यमपुरुषः वर्षस्व वर्षेथाम् वर्षध्वम्
उत्तमपुरुषः वर्षै वर्षावहै वर्षामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्षत अवर्षेताम् अवर्षन्त
मध्यमपुरुषः अवर्षथाः अवर्षेथाम् अवर्षध्वम्
उत्तमपुरुषः अवर्षे अवर्षावहि अवर्षामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्षेत वर्षेयाताम् वर्षेरन्
मध्यमपुरुषः वर्षेथाः वर्षेयाथाम् वर्षेध्वम्
उत्तमपुरुषः वर्षेय वर्षेवहि वर्षेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वर्षिषीष्ट वर्षिषीयास्ताम् वर्षिषीरन्
मध्यमपुरुषः वर्षिषीष्ठाः वर्षिषीयास्थाम् वर्षिषीध्वम्
उत्तमपुरुषः वर्षिषीय वर्षिषीवहि वर्षिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्षिष्ट अवर्षिषाताम् अवर्षिषत
मध्यमपुरुषः अवर्षिष्ठाः अवर्षिषाथाम् अवर्षिध्वम्
उत्तमपुरुषः अवर्षिषि अवर्षिष्वहि अवर्षिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवर्षिष्यत अवर्षिष्येताम् अवर्षिष्यन्त
मध्यमपुरुषः अवर्षिष्यथाः अवर्षिष्येथाम् अवर्षिष्यध्वम्
उत्तमपुरुषः अवर्षिष्ये अवर्षिष्यावहि अवर्षिष्यामहि