संस्कृत धातुरूप - वण्ट् (Samskrit Dhaturoop - vaNT)

वण्ट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वण्टति वण्टतः वण्टन्ति
मध्यमपुरुषः वण्टसि वण्टथः वण्टथ
उत्तमपुरुषः वण्टामि वण्टावः वण्टामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववण्ट ववण्टतुः ववण्टुः
मध्यमपुरुषः ववण्टिथ ववण्टथुः ववण्ट
उत्तमपुरुषः ववण्ट ववण्टिव ववण्टिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वण्टिता वण्टितारौ वण्टितारः
मध्यमपुरुषः वण्टितासि वण्टितास्थः वण्टितास्थ
उत्तमपुरुषः वण्टितास्मि वण्टितास्वः वण्टितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वण्टिष्यति वण्टिष्यतः वण्टिष्यन्ति
मध्यमपुरुषः वण्टिष्यसि वण्टिष्यथः वण्टिष्यथ
उत्तमपुरुषः वण्टिष्यामि वण्टिष्यावः वण्टिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वण्टतात्, वण्टताद्, वण्टतु वण्टताम् वण्टन्तु
मध्यमपुरुषः वण्ट, वण्टतात्, वण्टताद् वण्टतम् वण्टत
उत्तमपुरुषः वण्टानि वण्टाव वण्टाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवण्टत्, अवण्टद् अवण्टताम् अवण्टन्
मध्यमपुरुषः अवण्टः अवण्टतम् अवण्टत
उत्तमपुरुषः अवण्टम् अवण्टाव अवण्टाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वण्टेत्, वण्टेद् वण्टेताम् वण्टेयुः
मध्यमपुरुषः वण्टेः वण्टेतम् वण्टेत
उत्तमपुरुषः वण्टेयम् वण्टेव वण्टेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वण्ट्यात्, वण्ट्याद् वण्ट्यास्ताम् वण्ट्यासुः
मध्यमपुरुषः वण्ट्याः वण्ट्यास्तम् वण्ट्यास्त
उत्तमपुरुषः वण्ट्यासम् वण्ट्यास्व वण्ट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवण्टीत्, अवण्टीद् अवण्टिष्टाम् अवण्टिषुः
मध्यमपुरुषः अवण्टीः अवण्टिष्टम् अवण्टिष्ट
उत्तमपुरुषः अवण्टिषम् अवण्टिष्व अवण्टिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवण्टिष्यत्, अवण्टिष्यद् अवण्टिष्यताम् अवण्टिष्यन्
मध्यमपुरुषः अवण्टिष्यः अवण्टिष्यतम् अवण्टिष्यत
उत्तमपुरुषः अवण्टिष्यम् अवण्टिष्याव अवण्टिष्याम