संस्कृत धातुरूप - वख् (Samskrit Dhaturoop - vakh)

वख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वखति वखतः वखन्ति
मध्यमपुरुषः वखसि वखथः वखथ
उत्तमपुरुषः वखामि वखावः वखामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववाख ववखतुः ववखुः
मध्यमपुरुषः ववखिथ ववखथुः ववख
उत्तमपुरुषः ववख, ववाख ववखिव ववखिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वखिता वखितारौ वखितारः
मध्यमपुरुषः वखितासि वखितास्थः वखितास्थ
उत्तमपुरुषः वखितास्मि वखितास्वः वखितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वखिष्यति वखिष्यतः वखिष्यन्ति
मध्यमपुरुषः वखिष्यसि वखिष्यथः वखिष्यथ
उत्तमपुरुषः वखिष्यामि वखिष्यावः वखिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वखतात्, वखताद्, वखतु वखताम् वखन्तु
मध्यमपुरुषः वख, वखतात्, वखताद् वखतम् वखत
उत्तमपुरुषः वखानि वखाव वखाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवखत्, अवखद् अवखताम् अवखन्
मध्यमपुरुषः अवखः अवखतम् अवखत
उत्तमपुरुषः अवखम् अवखाव अवखाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वखेत्, वखेद् वखेताम् वखेयुः
मध्यमपुरुषः वखेः वखेतम् वखेत
उत्तमपुरुषः वखेयम् वखेव वखेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वख्यात्, वख्याद् वख्यास्ताम् वख्यासुः
मध्यमपुरुषः वख्याः वख्यास्तम् वख्यास्त
उत्तमपुरुषः वख्यासम् वख्यास्व वख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवखीत्, अवखीद्, अवाखीत्, अवाखीद् अवखिष्टाम्, अवाखिष्टाम् अवखिषुः, अवाखिषुः
मध्यमपुरुषः अवखीः, अवाखीः अवखिष्टम्, अवाखिष्टम् अवखिष्ट, अवाखिष्ट
उत्तमपुरुषः अवखिषम्, अवाखिषम् अवखिष्व, अवाखिष्व अवखिष्म, अवाखिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवखिष्यत्, अवखिष्यद् अवखिष्यताम् अवखिष्यन्
मध्यमपुरुषः अवखिष्यः अवखिष्यतम् अवखिष्यत
उत्तमपुरुषः अवखिष्यम् अवखिष्याव अवखिष्याम