संस्कृत धातुरूप - उष् (Samskrit Dhaturoop - uSh)

उष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओषति ओषतः ओषन्ति
मध्यमपुरुषः ओषसि ओषथः ओषथ
उत्तमपुरुषः ओषामि ओषावः ओषामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उवोष, ओषाञ्चकार, ओषामास, ओषाम्बभूव ऊषतुः, ओषाञ्चक्रतुः, ओषामासतुः, ओषाम्बभूवतुः ऊषुः, ओषाञ्चक्रुः, ओषामासुः, ओषाम्बभूवुः
मध्यमपुरुषः उवोषिथ, ओषाञ्चकर्थ, ओषामासिथ, ओषाम्बभूविथ ऊषथुः, ओषाञ्चक्रथुः, ओषामासथुः, ओषाम्बभूवथुः ऊष, ओषाञ्चक्र, ओषामास, ओषाम्बभूव
उत्तमपुरुषः उवोष, ओषाञ्चकर, ओषाञ्चकार, ओषामास, ओषाम्बभूव ऊषिव, ओषाञ्चकृव, ओषामासिव, ओषाम्बभूविव ऊषिम, ओषाञ्चकृम, ओषामासिम, ओषाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओषिता ओषितारौ ओषितारः
मध्यमपुरुषः ओषितासि ओषितास्थः ओषितास्थ
उत्तमपुरुषः ओषितास्मि ओषितास्वः ओषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओषिष्यति ओषिष्यतः ओषिष्यन्ति
मध्यमपुरुषः ओषिष्यसि ओषिष्यथः ओषिष्यथ
उत्तमपुरुषः ओषिष्यामि ओषिष्यावः ओषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओषतात्, ओषताद्, ओषतु ओषताम् ओषन्तु
मध्यमपुरुषः ओष, ओषतात्, ओषताद् ओषतम् ओषत
उत्तमपुरुषः ओषाणि ओषाव ओषाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औषत्, औषद् औषताम् औषन्
मध्यमपुरुषः औषः औषतम् औषत
उत्तमपुरुषः औषम् औषाव औषाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओषेत्, ओषेद् ओषेताम् ओषेयुः
मध्यमपुरुषः ओषेः ओषेतम् ओषेत
उत्तमपुरुषः ओषेयम् ओषेव ओषेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उष्यात्, उष्याद् उष्यास्ताम् उष्यासुः
मध्यमपुरुषः उष्याः उष्यास्तम् उष्यास्त
उत्तमपुरुषः उष्यासम् उष्यास्व उष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औषीत्, औषीद् औषिष्टाम् औषिषुः
मध्यमपुरुषः औषीः औषिष्टम् औषिष्ट
उत्तमपुरुषः औषिषम् औषिष्व औषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औषिष्यत्, औषिष्यद् औषिष्यताम् औषिष्यन्
मध्यमपुरुषः औषिष्यः औषिष्यतम् औषिष्यत
उत्तमपुरुषः औषिष्यम् औषिष्याव औषिष्याम