#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - उलण्ड् (Samskrit Dhaturoop - ulaND)

उलण्ड्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उलण्डति, उलण्डयति उलण्डतः, उलण्डयतः उलण्डन्ति, उलण्डयन्ति
मध्यमपुरुषः उलण्डयसि, उलण्डसि उलण्डथः, उलण्डयथः उलण्डथ, उलण्डयथ
उत्तमपुरुषः उलण्डयामि, उलण्डामि उलण्डयावः, उलण्डावः उलण्डयामः, उलण्डामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उलण्डयाञ्चकार, उलण्डयामास, उलण्डयाम्बभूव, उलण्डाञ्चकार, उलण्डामास, उलण्डाम्बभूव उलण्डयाञ्चक्रतुः, उलण्डयामासतुः, उलण्डयाम्बभूवतुः, उलण्डाञ्चक्रतुः, उलण्डामासतुः, उलण्डाम्बभूवतुः उलण्डयाञ्चक्रुः, उलण्डयामासुः, उलण्डयाम्बभूवुः, उलण्डाञ्चक्रुः, उलण्डामासुः, उलण्डाम्बभूवुः
मध्यमपुरुषः उलण्डयाञ्चकर्थ, उलण्डयामासिथ, उलण्डयाम्बभूविथ, उलण्डाञ्चकर्थ, उलण्डामासिथ, उलण्डाम्बभूविथ उलण्डयाञ्चक्रथुः, उलण्डयामासथुः, उलण्डयाम्बभूवथुः, उलण्डाञ्चक्रथुः, उलण्डामासथुः, उलण्डाम्बभूवथुः उलण्डयाञ्चक्र, उलण्डयामास, उलण्डयाम्बभूव, उलण्डाञ्चक्र, उलण्डामास, उलण्डाम्बभूव
उत्तमपुरुषः उलण्डयाञ्चकर, उलण्डयाञ्चकार, उलण्डयामास, उलण्डयाम्बभूव, उलण्डाञ्चकर, उलण्डाञ्चकार, उलण्डामास, उलण्डाम्बभूव उलण्डयाञ्चकृव, उलण्डयामासिव, उलण्डयाम्बभूविव, उलण्डाञ्चकृव, उलण्डामासिव, उलण्डाम्बभूविव उलण्डयाञ्चकृम, उलण्डयामासिम, उलण्डयाम्बभूविम, उलण्डाञ्चकृम, उलण्डामासिम, उलण्डाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उलण्डयिता, उलण्डिता उलण्डयितारौ, उलण्डितारौ उलण्डयितारः, उलण्डितारः
मध्यमपुरुषः उलण्डयितासि, उलण्डितासि उलण्डयितास्थः, उलण्डितास्थः उलण्डयितास्थ, उलण्डितास्थ
उत्तमपुरुषः उलण्डयितास्मि, उलण्डितास्मि उलण्डयितास्वः, उलण्डितास्वः उलण्डयितास्मः, उलण्डितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उलण्डयिष्यति, उलण्डिष्यति उलण्डयिष्यतः, उलण्डिष्यतः उलण्डयिष्यन्ति, उलण्डिष्यन्ति
मध्यमपुरुषः उलण्डयिष्यसि, उलण्डिष्यसि उलण्डयिष्यथः, उलण्डिष्यथः उलण्डयिष्यथ, उलण्डिष्यथ
उत्तमपुरुषः उलण्डयिष्यामि, उलण्डिष्यामि उलण्डयिष्यावः, उलण्डिष्यावः उलण्डयिष्यामः, उलण्डिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उलण्डतात्, उलण्डताद्, उलण्डतु, उलण्डयतात्, उलण्डयताद्, उलण्डयतु उलण्डताम्, उलण्डयताम् उलण्डन्तु, उलण्डयन्तु
मध्यमपुरुषः उलण्ड, उलण्डतात्, उलण्डताद्, उलण्डय, उलण्डयतात्, उलण्डयताद् उलण्डतम्, उलण्डयतम् उलण्डत, उलण्डयत
उत्तमपुरुषः उलण्डयानि, उलण्डानि उलण्डयाव, उलण्डाव उलण्डयाम, उलण्डाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औलण्डत्, औलण्डद्, औलण्डयत्, औलण्डयद् औलण्डताम्, औलण्डयताम् औलण्डन्, औलण्डयन्
मध्यमपुरुषः औलण्डः, औलण्डयः औलण्डतम्, औलण्डयतम् औलण्डत, औलण्डयत
उत्तमपुरुषः औलण्डम्, औलण्डयम् औलण्डयाव, औलण्डाव औलण्डयाम, औलण्डाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उलण्डयेत्, उलण्डयेद्, उलण्डेत्, उलण्डेद् उलण्डयेताम्, उलण्डेताम् उलण्डयेयुः, उलण्डेयुः
मध्यमपुरुषः उलण्डयेः, उलण्डेः उलण्डयेतम्, उलण्डेतम् उलण्डयेत, उलण्डेत
उत्तमपुरुषः उलण्डयेयम्, उलण्डेयम् उलण्डयेव, उलण्डेव उलण्डयेम, उलण्डेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उलण्ड्यात्, उलण्ड्याद् उलण्ड्यास्ताम् उलण्ड्यासुः
मध्यमपुरुषः उलण्ड्याः उलण्ड्यास्तम् उलण्ड्यास्त
उत्तमपुरुषः उलण्ड्यासम् उलण्ड्यास्व उलण्ड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औलण्डीत्, औलण्डीद्, औललण्डत्, औललण्डद् औलण्डिष्टाम्, औललण्डताम् औलण्डिषुः, औललण्डन्
मध्यमपुरुषः औलण्डीः, औललण्डः औलण्डिष्टम्, औललण्डतम् औलण्डिष्ट, औललण्डत
उत्तमपुरुषः औलण्डिषम्, औललण्डम् औलण्डिष्व, औललण्डाव औलण्डिष्म, औललण्डाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औलण्डयिष्यत्, औलण्डयिष्यद्, औलण्डिष्यत्, औलण्डिष्यद् औलण्डयिष्यताम्, औलण्डिष्यताम् औलण्डयिष्यन्, औलण्डिष्यन्
मध्यमपुरुषः औलण्डयिष्यः, औलण्डिष्यः औलण्डयिष्यतम्, औलण्डिष्यतम् औलण्डयिष्यत, औलण्डिष्यत
उत्तमपुरुषः औलण्डयिष्यम्, औलण्डिष्यम् औलण्डयिष्याव, औलण्डिष्याव औलण्डयिष्याम, औलण्डिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उलण्डयते उलण्डयेते उलण्डयन्ते
मध्यमपुरुषः उलण्डयसे उलण्डयेथे उलण्डयध्वे
उत्तमपुरुषः उलण्डये उलण्डयावहे उलण्डयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उलण्डयाञ्चक्रे, उलण्डयामास, उलण्डयाम्बभूव उलण्डयाञ्चक्राते, उलण्डयामासतुः, उलण्डयाम्बभूवतुः उलण्डयाञ्चक्रिरे, उलण्डयामासुः, उलण्डयाम्बभूवुः
मध्यमपुरुषः उलण्डयाञ्चकृषे, उलण्डयामासिथ, उलण्डयाम्बभूविथ उलण्डयाञ्चक्राथे, उलण्डयामासथुः, उलण्डयाम्बभूवथुः उलण्डयाञ्चकृढ्वे, उलण्डयामास, उलण्डयाम्बभूव
उत्तमपुरुषः उलण्डयाञ्चक्रे, उलण्डयामास, उलण्डयाम्बभूव उलण्डयाञ्चकृवहे, उलण्डयामासिव, उलण्डयाम्बभूविव उलण्डयाञ्चकृमहे, उलण्डयामासिम, उलण्डयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उलण्डयिता उलण्डयितारौ उलण्डयितारः
मध्यमपुरुषः उलण्डयितासे उलण्डयितासाथे उलण्डयिताध्वे
उत्तमपुरुषः उलण्डयिताहे उलण्डयितास्वहे उलण्डयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उलण्डयिष्यते उलण्डयिष्येते उलण्डयिष्यन्ते
मध्यमपुरुषः उलण्डयिष्यसे उलण्डयिष्येथे उलण्डयिष्यध्वे
उत्तमपुरुषः उलण्डयिष्ये उलण्डयिष्यावहे उलण्डयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उलण्डयताम् उलण्डयेताम् उलण्डयन्ताम्
मध्यमपुरुषः उलण्डयस्व उलण्डयेथाम् उलण्डयध्वम्
उत्तमपुरुषः उलण्डयै उलण्डयावहै उलण्डयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औलण्डयत औलण्डयेताम् औलण्डयन्त
मध्यमपुरुषः औलण्डयथाः औलण्डयेथाम् औलण्डयध्वम्
उत्तमपुरुषः औलण्डये औलण्डयावहि औलण्डयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उलण्डयेत उलण्डयेयाताम् उलण्डयेरन्
मध्यमपुरुषः उलण्डयेथाः उलण्डयेयाथाम् उलण्डयेध्वम्
उत्तमपुरुषः उलण्डयेय उलण्डयेवहि उलण्डयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उलण्डयिषीष्ट उलण्डयिषीयास्ताम् उलण्डयिषीरन्
मध्यमपुरुषः उलण्डयिषीष्ठाः उलण्डयिषीयास्थाम् उलण्डयिषीढ्वम्, उलण्डयिषीध्वम्
उत्तमपुरुषः उलण्डयिषीय उलण्डयिषीवहि उलण्डयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औललण्डत औललण्डेताम् औललण्डन्त
मध्यमपुरुषः औललण्डथाः औललण्डेथाम् औललण्डध्वम्
उत्तमपुरुषः औललण्डे औललण्डावहि औललण्डामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औलण्डयिष्यत औलण्डयिष्येताम् औलण्डयिष्यन्त
मध्यमपुरुषः औलण्डयिष्यथाः औलण्डयिष्येथाम् औलण्डयिष्यध्वम्
उत्तमपुरुषः औलण्डयिष्ये औलण्डयिष्यावहि औलण्डयिष्यामहि