संस्कृत धातुरूप - उख् (Samskrit Dhaturoop - ukh)

उख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओखति ओखतः ओखन्ति
मध्यमपुरुषः ओखसि ओखथः ओखथ
उत्तमपुरुषः ओखामि ओखावः ओखामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उवोख ऊखतुः ऊखुः
मध्यमपुरुषः उवोखिथ ऊखथुः ऊख
उत्तमपुरुषः उवोख ऊखिव ऊखिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओखिता ओखितारौ ओखितारः
मध्यमपुरुषः ओखितासि ओखितास्थः ओखितास्थ
उत्तमपुरुषः ओखितास्मि ओखितास्वः ओखितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओखिष्यति ओखिष्यतः ओखिष्यन्ति
मध्यमपुरुषः ओखिष्यसि ओखिष्यथः ओखिष्यथ
उत्तमपुरुषः ओखिष्यामि ओखिष्यावः ओखिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओखतात्, ओखताद्, ओखतु ओखताम् ओखन्तु
मध्यमपुरुषः ओख, ओखतात्, ओखताद् ओखतम् ओखत
उत्तमपुरुषः ओखानि ओखाव ओखाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औखत्, औखद् औखताम् औखन्
मध्यमपुरुषः औखः औखतम् औखत
उत्तमपुरुषः औखम् औखाव औखाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओखेत्, ओखेद् ओखेताम् ओखेयुः
मध्यमपुरुषः ओखेः ओखेतम् ओखेत
उत्तमपुरुषः ओखेयम् ओखेव ओखेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उख्यात्, उख्याद् उख्यास्ताम् उख्यासुः
मध्यमपुरुषः उख्याः उख्यास्तम् उख्यास्त
उत्तमपुरुषः उख्यासम् उख्यास्व उख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औखीत्, औखीद् औखिष्टाम् औखिषुः
मध्यमपुरुषः औखीः औखिष्टम् औखिष्ट
उत्तमपुरुषः औखिषम् औखिष्व औखिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औखिष्यत्, औखिष्यद् औखिष्यताम् औखिष्यन्
मध्यमपुरुषः औखिष्यः औखिष्यतम् औखिष्यत
उत्तमपुरुषः औखिष्यम् औखिष्याव औखिष्याम