संस्कृत धातुरूप - उह् (Samskrit Dhaturoop - uh)

उह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओहति ओहतः ओहन्ति
मध्यमपुरुषः ओहसि ओहथः ओहथ
उत्तमपुरुषः ओहामि ओहावः ओहामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उवोह ऊहतुः ऊहुः
मध्यमपुरुषः उवोहिथ ऊहथुः ऊह
उत्तमपुरुषः उवोह ऊहिव ऊहिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओहिता ओहितारौ ओहितारः
मध्यमपुरुषः ओहितासि ओहितास्थः ओहितास्थ
उत्तमपुरुषः ओहितास्मि ओहितास्वः ओहितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओहिष्यति ओहिष्यतः ओहिष्यन्ति
मध्यमपुरुषः ओहिष्यसि ओहिष्यथः ओहिष्यथ
उत्तमपुरुषः ओहिष्यामि ओहिष्यावः ओहिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओहतात्, ओहताद्, ओहतु ओहताम् ओहन्तु
मध्यमपुरुषः ओह, ओहतात्, ओहताद् ओहतम् ओहत
उत्तमपुरुषः ओहानि ओहाव ओहाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औहत्, औहद् औहताम् औहन्
मध्यमपुरुषः औहः औहतम् औहत
उत्तमपुरुषः औहम् औहाव औहाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओहेत्, ओहेद् ओहेताम् ओहेयुः
मध्यमपुरुषः ओहेः ओहेतम् ओहेत
उत्तमपुरुषः ओहेयम् ओहेव ओहेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उह्यात्, उह्याद् उह्यास्ताम् उह्यासुः
मध्यमपुरुषः उह्याः उह्यास्तम् उह्यास्त
उत्तमपुरुषः उह्यासम् उह्यास्व उह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औहत्, औहद्, औहीत्, औहीद् औहताम्, औहिष्टाम् औहन्, औहिषुः
मध्यमपुरुषः औहः, औहीः औहतम्, औहिष्टम् औहत, औहिष्ट
उत्तमपुरुषः औहम्, औहिषम् औहाव, औहिष्व औहाम, औहिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औहिष्यत्, औहिष्यद् औहिष्यताम् औहिष्यन्
मध्यमपुरुषः औहिष्यः औहिष्यतम् औहिष्यत
उत्तमपुरुषः औहिष्यम् औहिष्याव औहिष्याम