संस्कृत धातुरूप - उभ् (Samskrit Dhaturoop - ubh)

उभ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उभति उभतः उभन्ति
मध्यमपुरुषः उभसि उभथः उभथ
उत्तमपुरुषः उभामि उभावः उभामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उवोभ ऊभतुः ऊभुः
मध्यमपुरुषः उवोभिथ ऊभथुः ऊभ
उत्तमपुरुषः उवोभ ऊभिव ऊभिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओभिता ओभितारौ ओभितारः
मध्यमपुरुषः ओभितासि ओभितास्थः ओभितास्थ
उत्तमपुरुषः ओभितास्मि ओभितास्वः ओभितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ओभिष्यति ओभिष्यतः ओभिष्यन्ति
मध्यमपुरुषः ओभिष्यसि ओभिष्यथः ओभिष्यथ
उत्तमपुरुषः ओभिष्यामि ओभिष्यावः ओभिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उभतात्, उभताद्, उभतु उभताम् उभन्तु
मध्यमपुरुषः उभ, उभतात्, उभताद् उभतम् उभत
उत्तमपुरुषः उभानि उभाव उभाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औभत्, औभद् औभताम् औभन्
मध्यमपुरुषः औभः औभतम् औभत
उत्तमपुरुषः औभम् औभाव औभाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उभेत्, उभेद् उभेताम् उभेयुः
मध्यमपुरुषः उभेः उभेतम् उभेत
उत्तमपुरुषः उभेयम् उभेव उभेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उभ्यात्, उभ्याद् उभ्यास्ताम् उभ्यासुः
मध्यमपुरुषः उभ्याः उभ्यास्तम् उभ्यास्त
उत्तमपुरुषः उभ्यासम् उभ्यास्व उभ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औभीत्, औभीद् औभिष्टाम् औभिषुः
मध्यमपुरुषः औभीः औभिष्टम् औभिष्ट
उत्तमपुरुषः औभिषम् औभिष्व औभिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औभिष्यत्, औभिष्यद् औभिष्यताम् औभिष्यन्
मध्यमपुरुषः औभिष्यः औभिष्यतम् औभिष्यत
उत्तमपुरुषः औभिष्यम् औभिष्याव औभिष्याम