संस्कृत धातुरूप - त्वङ्ग् (Samskrit Dhaturoop - tva~Ng)
त्वङ्ग्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्वङ्गति | त्वङ्गतः | त्वङ्गन्ति |
मध्यमपुरुषः | त्वङ्गसि | त्वङ्गथः | त्वङ्गथ |
उत्तमपुरुषः | त्वङ्गामि | त्वङ्गावः | त्वङ्गामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तत्वङ्ग | तत्वङ्गतुः | तत्वङ्गुः |
मध्यमपुरुषः | तत्वङ्गिथ | तत्वङ्गथुः | तत्वङ्ग |
उत्तमपुरुषः | तत्वङ्ग | तत्वङ्गिव | तत्वङ्गिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्वङ्गिता | त्वङ्गितारौ | त्वङ्गितारः |
मध्यमपुरुषः | त्वङ्गितासि | त्वङ्गितास्थः | त्वङ्गितास्थ |
उत्तमपुरुषः | त्वङ्गितास्मि | त्वङ्गितास्वः | त्वङ्गितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्वङ्गिष्यति | त्वङ्गिष्यतः | त्वङ्गिष्यन्ति |
मध्यमपुरुषः | त्वङ्गिष्यसि | त्वङ्गिष्यथः | त्वङ्गिष्यथ |
उत्तमपुरुषः | त्वङ्गिष्यामि | त्वङ्गिष्यावः | त्वङ्गिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्वङ्गतात्, त्वङ्गताद्, त्वङ्गतु | त्वङ्गताम् | त्वङ्गन्तु |
मध्यमपुरुषः | त्वङ्ग, त्वङ्गतात्, त्वङ्गताद् | त्वङ्गतम् | त्वङ्गत |
उत्तमपुरुषः | त्वङ्गानि | त्वङ्गाव | त्वङ्गाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अत्वङ्गत्, अत्वङ्गद् | अत्वङ्गताम् | अत्वङ्गन् |
मध्यमपुरुषः | अत्वङ्गः | अत्वङ्गतम् | अत्वङ्गत |
उत्तमपुरुषः | अत्वङ्गम् | अत्वङ्गाव | अत्वङ्गाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्वङ्गेत्, त्वङ्गेद् | त्वङ्गेताम् | त्वङ्गेयुः |
मध्यमपुरुषः | त्वङ्गेः | त्वङ्गेतम् | त्वङ्गेत |
उत्तमपुरुषः | त्वङ्गेयम् | त्वङ्गेव | त्वङ्गेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्वङ्ग्यात्, त्वङ्ग्याद् | त्वङ्ग्यास्ताम् | त्वङ्ग्यासुः |
मध्यमपुरुषः | त्वङ्ग्याः | त्वङ्ग्यास्तम् | त्वङ्ग्यास्त |
उत्तमपुरुषः | त्वङ्ग्यासम् | त्वङ्ग्यास्व | त्वङ्ग्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अत्वङ्गीत्, अत्वङ्गीद् | अत्वङ्गिष्टाम् | अत्वङ्गिषुः |
मध्यमपुरुषः | अत्वङ्गीः | अत्वङ्गिष्टम् | अत्वङ्गिष्ट |
उत्तमपुरुषः | अत्वङ्गिषम् | अत्वङ्गिष्व | अत्वङ्गिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अत्वङ्गिष्यत्, अत्वङ्गिष्यद् | अत्वङ्गिष्यताम् | अत्वङ्गिष्यन् |
मध्यमपुरुषः | अत्वङ्गिष्यः | अत्वङ्गिष्यतम् | अत्वङ्गिष्यत |
उत्तमपुरुषः | अत्वङ्गिष्यम् | अत्वङ्गिष्याव | अत्वङ्गिष्याम |