संस्कृत धातुरूप - तुम्फ् (Samskrit Dhaturoop - tumph)
तुम्फ्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्फति | तुम्फतः | तुम्फन्ति |
मध्यमपुरुषः | तुम्फसि | तुम्फथः | तुम्फथ |
उत्तमपुरुषः | तुम्फामि | तुम्फावः | तुम्फामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुतुम्फ | तुतुम्फतुः | तुतुम्फुः |
मध्यमपुरुषः | तुतुम्फिथ | तुतुम्फथुः | तुतुम्फ |
उत्तमपुरुषः | तुतुम्फ | तुतुम्फिव | तुतुम्फिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्फिता | तुम्फितारौ | तुम्फितारः |
मध्यमपुरुषः | तुम्फितासि | तुम्फितास्थः | तुम्फितास्थ |
उत्तमपुरुषः | तुम्फितास्मि | तुम्फितास्वः | तुम्फितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्फिष्यति | तुम्फिष्यतः | तुम्फिष्यन्ति |
मध्यमपुरुषः | तुम्फिष्यसि | तुम्फिष्यथः | तुम्फिष्यथ |
उत्तमपुरुषः | तुम्फिष्यामि | तुम्फिष्यावः | तुम्फिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्फतात्, तुम्फताद्, तुम्फतु | तुम्फताम् | तुम्फन्तु |
मध्यमपुरुषः | तुम्फ, तुम्फतात्, तुम्फताद् | तुम्फतम् | तुम्फत |
उत्तमपुरुषः | तुम्फानि | तुम्फाव | तुम्फाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतुम्फत्, अतुम्फद् | अतुम्फताम् | अतुम्फन् |
मध्यमपुरुषः | अतुम्फः | अतुम्फतम् | अतुम्फत |
उत्तमपुरुषः | अतुम्फम् | अतुम्फाव | अतुम्फाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्फेत्, तुम्फेद् | तुम्फेताम् | तुम्फेयुः |
मध्यमपुरुषः | तुम्फेः | तुम्फेतम् | तुम्फेत |
उत्तमपुरुषः | तुम्फेयम् | तुम्फेव | तुम्फेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुफ्यात्, तुफ्याद् | तुफ्यास्ताम् | तुफ्यासुः |
मध्यमपुरुषः | तुफ्याः | तुफ्यास्तम् | तुफ्यास्त |
उत्तमपुरुषः | तुफ्यासम् | तुफ्यास्व | तुफ्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतुम्फीत्, अतुम्फीद् | अतुम्फिष्टाम् | अतुम्फिषुः |
मध्यमपुरुषः | अतुम्फीः | अतुम्फिष्टम् | अतुम्फिष्ट |
उत्तमपुरुषः | अतुम्फिषम् | अतुम्फिष्व | अतुम्फिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतुम्फिष्यत्, अतुम्फिष्यद् | अतुम्फिष्यताम् | अतुम्फिष्यन् |
मध्यमपुरुषः | अतुम्फिष्यः | अतुम्फिष्यतम् | अतुम्फिष्यत |
उत्तमपुरुषः | अतुम्फिष्यम् | अतुम्फिष्याव | अतुम्फिष्याम |