संस्कृत धातुरूप - तुम्प् (Samskrit Dhaturoop - tump)
तुम्प्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्पति | तुम्पतः | तुम्पन्ति |
मध्यमपुरुषः | तुम्पसि | तुम्पथः | तुम्पथ |
उत्तमपुरुषः | तुम्पामि | तुम्पावः | तुम्पामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुतुम्प | तुतुम्पतुः | तुतुम्पुः |
मध्यमपुरुषः | तुतुम्पिथ | तुतुम्पथुः | तुतुम्प |
उत्तमपुरुषः | तुतुम्प | तुतुम्पिव | तुतुम्पिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्पिता | तुम्पितारौ | तुम्पितारः |
मध्यमपुरुषः | तुम्पितासि | तुम्पितास्थः | तुम्पितास्थ |
उत्तमपुरुषः | तुम्पितास्मि | तुम्पितास्वः | तुम्पितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्पिष्यति | तुम्पिष्यतः | तुम्पिष्यन्ति |
मध्यमपुरुषः | तुम्पिष्यसि | तुम्पिष्यथः | तुम्पिष्यथ |
उत्तमपुरुषः | तुम्पिष्यामि | तुम्पिष्यावः | तुम्पिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्पतात्, तुम्पताद्, तुम्पतु | तुम्पताम् | तुम्पन्तु |
मध्यमपुरुषः | तुम्प, तुम्पतात्, तुम्पताद् | तुम्पतम् | तुम्पत |
उत्तमपुरुषः | तुम्पानि | तुम्पाव | तुम्पाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतुम्पत्, अतुम्पद् | अतुम्पताम् | अतुम्पन् |
मध्यमपुरुषः | अतुम्पः | अतुम्पतम् | अतुम्पत |
उत्तमपुरुषः | अतुम्पम् | अतुम्पाव | अतुम्पाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्पेत्, तुम्पेद् | तुम्पेताम् | तुम्पेयुः |
मध्यमपुरुषः | तुम्पेः | तुम्पेतम् | तुम्पेत |
उत्तमपुरुषः | तुम्पेयम् | तुम्पेव | तुम्पेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुप्यात्, तुप्याद् | तुप्यास्ताम् | तुप्यासुः |
मध्यमपुरुषः | तुप्याः | तुप्यास्तम् | तुप्यास्त |
उत्तमपुरुषः | तुप्यासम् | तुप्यास्व | तुप्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतुम्पीत्, अतुम्पीद् | अतुम्पिष्टाम् | अतुम्पिषुः |
मध्यमपुरुषः | अतुम्पीः | अतुम्पिष्टम् | अतुम्पिष्ट |
उत्तमपुरुषः | अतुम्पिषम् | अतुम्पिष्व | अतुम्पिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतुम्पिष्यत्, अतुम्पिष्यद् | अतुम्पिष्यताम् | अतुम्पिष्यन् |
मध्यमपुरुषः | अतुम्पिष्यः | अतुम्पिष्यतम् | अतुम्पिष्यत |
उत्तमपुरुषः | अतुम्पिष्यम् | अतुम्पिष्याव | अतुम्पिष्याम |