संस्कृत धातुरूप - तुम्ब् (Samskrit Dhaturoop - tumb)
तुम्ब्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्बति | तुम्बतः | तुम्बन्ति |
मध्यमपुरुषः | तुम्बसि | तुम्बथः | तुम्बथ |
उत्तमपुरुषः | तुम्बामि | तुम्बावः | तुम्बामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुतुम्ब | तुतुम्बतुः | तुतुम्बुः |
मध्यमपुरुषः | तुतुम्बिथ | तुतुम्बथुः | तुतुम्ब |
उत्तमपुरुषः | तुतुम्ब | तुतुम्बिव | तुतुम्बिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्बिता | तुम्बितारौ | तुम्बितारः |
मध्यमपुरुषः | तुम्बितासि | तुम्बितास्थः | तुम्बितास्थ |
उत्तमपुरुषः | तुम्बितास्मि | तुम्बितास्वः | तुम्बितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्बिष्यति | तुम्बिष्यतः | तुम्बिष्यन्ति |
मध्यमपुरुषः | तुम्बिष्यसि | तुम्बिष्यथः | तुम्बिष्यथ |
उत्तमपुरुषः | तुम्बिष्यामि | तुम्बिष्यावः | तुम्बिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्बतात्, तुम्बताद्, तुम्बतु | तुम्बताम् | तुम्बन्तु |
मध्यमपुरुषः | तुम्ब, तुम्बतात्, तुम्बताद् | तुम्बतम् | तुम्बत |
उत्तमपुरुषः | तुम्बानि | तुम्बाव | तुम्बाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतुम्बत्, अतुम्बद् | अतुम्बताम् | अतुम्बन् |
मध्यमपुरुषः | अतुम्बः | अतुम्बतम् | अतुम्बत |
उत्तमपुरुषः | अतुम्बम् | अतुम्बाव | अतुम्बाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्बेत्, तुम्बेद् | तुम्बेताम् | तुम्बेयुः |
मध्यमपुरुषः | तुम्बेः | तुम्बेतम् | तुम्बेत |
उत्तमपुरुषः | तुम्बेयम् | तुम्बेव | तुम्बेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुम्ब्यात्, तुम्ब्याद् | तुम्ब्यास्ताम् | तुम्ब्यासुः |
मध्यमपुरुषः | तुम्ब्याः | तुम्ब्यास्तम् | तुम्ब्यास्त |
उत्तमपुरुषः | तुम्ब्यासम् | तुम्ब्यास्व | तुम्ब्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतुम्बीत्, अतुम्बीद् | अतुम्बिष्टाम् | अतुम्बिषुः |
मध्यमपुरुषः | अतुम्बीः | अतुम्बिष्टम् | अतुम्बिष्ट |
उत्तमपुरुषः | अतुम्बिषम् | अतुम्बिष्व | अतुम्बिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अतुम्बिष्यत्, अतुम्बिष्यद् | अतुम्बिष्यताम् | अतुम्बिष्यन् |
मध्यमपुरुषः | अतुम्बिष्यः | अतुम्बिष्यतम् | अतुम्बिष्यत |
उत्तमपुरुषः | अतुम्बिष्यम् | अतुम्बिष्याव | अतुम्बिष्याम |