संस्कृत धातुरूप - त्रुम्फ् (Samskrit Dhaturoop - trumph)

त्रुम्फ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्रुम्फति त्रुम्फतः त्रुम्फन्ति
मध्यमपुरुषः त्रुम्फसि त्रुम्फथः त्रुम्फथ
उत्तमपुरुषः त्रुम्फामि त्रुम्फावः त्रुम्फामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुत्रुम्फ तुत्रुम्फतुः तुत्रुम्फुः
मध्यमपुरुषः तुत्रुम्फिथ तुत्रुम्फथुः तुत्रुम्फ
उत्तमपुरुषः तुत्रुम्फ तुत्रुम्फिव तुत्रुम्फिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्रुम्फिता त्रुम्फितारौ त्रुम्फितारः
मध्यमपुरुषः त्रुम्फितासि त्रुम्फितास्थः त्रुम्फितास्थ
उत्तमपुरुषः त्रुम्फितास्मि त्रुम्फितास्वः त्रुम्फितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्रुम्फिष्यति त्रुम्फिष्यतः त्रुम्फिष्यन्ति
मध्यमपुरुषः त्रुम्फिष्यसि त्रुम्फिष्यथः त्रुम्फिष्यथ
उत्तमपुरुषः त्रुम्फिष्यामि त्रुम्फिष्यावः त्रुम्फिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्रुम्फतात्, त्रुम्फताद्, त्रुम्फतु त्रुम्फताम् त्रुम्फन्तु
मध्यमपुरुषः त्रुम्फ, त्रुम्फतात्, त्रुम्फताद् त्रुम्फतम् त्रुम्फत
उत्तमपुरुषः त्रुम्फाणि त्रुम्फाव त्रुम्फाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्रुम्फत्, अत्रुम्फद् अत्रुम्फताम् अत्रुम्फन्
मध्यमपुरुषः अत्रुम्फः अत्रुम्फतम् अत्रुम्फत
उत्तमपुरुषः अत्रुम्फम् अत्रुम्फाव अत्रुम्फाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्रुम्फेत्, त्रुम्फेद् त्रुम्फेताम् त्रुम्फेयुः
मध्यमपुरुषः त्रुम्फेः त्रुम्फेतम् त्रुम्फेत
उत्तमपुरुषः त्रुम्फेयम् त्रुम्फेव त्रुम्फेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्रुफ्यात्, त्रुफ्याद् त्रुफ्यास्ताम् त्रुफ्यासुः
मध्यमपुरुषः त्रुफ्याः त्रुफ्यास्तम् त्रुफ्यास्त
उत्तमपुरुषः त्रुफ्यासम् त्रुफ्यास्व त्रुफ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्रुम्फीत्, अत्रुम्फीद् अत्रुम्फिष्टाम् अत्रुम्फिषुः
मध्यमपुरुषः अत्रुम्फीः अत्रुम्फिष्टम् अत्रुम्फिष्ट
उत्तमपुरुषः अत्रुम्फिषम् अत्रुम्फिष्व अत्रुम्फिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्रुम्फिष्यत्, अत्रुम्फिष्यद् अत्रुम्फिष्यताम् अत्रुम्फिष्यन्
मध्यमपुरुषः अत्रुम्फिष्यः अत्रुम्फिष्यतम् अत्रुम्फिष्यत
उत्तमपुरुषः अत्रुम्फिष्यम् अत्रुम्फिष्याव अत्रुम्फिष्याम