संस्कृत धातुरूप - त्रुम्प् (Samskrit Dhaturoop - trump)
त्रुम्प्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्रुम्पति | त्रुम्पतः | त्रुम्पन्ति |
मध्यमपुरुषः | त्रुम्पसि | त्रुम्पथः | त्रुम्पथ |
उत्तमपुरुषः | त्रुम्पामि | त्रुम्पावः | त्रुम्पामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुत्रुम्प | तुत्रुम्पतुः | तुत्रुम्पुः |
मध्यमपुरुषः | तुत्रुम्पिथ | तुत्रुम्पथुः | तुत्रुम्प |
उत्तमपुरुषः | तुत्रुम्प | तुत्रुम्पिव | तुत्रुम्पिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्रुम्पिता | त्रुम्पितारौ | त्रुम्पितारः |
मध्यमपुरुषः | त्रुम्पितासि | त्रुम्पितास्थः | त्रुम्पितास्थ |
उत्तमपुरुषः | त्रुम्पितास्मि | त्रुम्पितास्वः | त्रुम्पितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्रुम्पिष्यति | त्रुम्पिष्यतः | त्रुम्पिष्यन्ति |
मध्यमपुरुषः | त्रुम्पिष्यसि | त्रुम्पिष्यथः | त्रुम्पिष्यथ |
उत्तमपुरुषः | त्रुम्पिष्यामि | त्रुम्पिष्यावः | त्रुम्पिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्रुम्पतात्, त्रुम्पताद्, त्रुम्पतु | त्रुम्पताम् | त्रुम्पन्तु |
मध्यमपुरुषः | त्रुम्प, त्रुम्पतात्, त्रुम्पताद् | त्रुम्पतम् | त्रुम्पत |
उत्तमपुरुषः | त्रुम्पाणि | त्रुम्पाव | त्रुम्पाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अत्रुम्पत्, अत्रुम्पद् | अत्रुम्पताम् | अत्रुम्पन् |
मध्यमपुरुषः | अत्रुम्पः | अत्रुम्पतम् | अत्रुम्पत |
उत्तमपुरुषः | अत्रुम्पम् | अत्रुम्पाव | अत्रुम्पाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्रुम्पेत्, त्रुम्पेद् | त्रुम्पेताम् | त्रुम्पेयुः |
मध्यमपुरुषः | त्रुम्पेः | त्रुम्पेतम् | त्रुम्पेत |
उत्तमपुरुषः | त्रुम्पेयम् | त्रुम्पेव | त्रुम्पेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | त्रुप्यात्, त्रुप्याद् | त्रुप्यास्ताम् | त्रुप्यासुः |
मध्यमपुरुषः | त्रुप्याः | त्रुप्यास्तम् | त्रुप्यास्त |
उत्तमपुरुषः | त्रुप्यासम् | त्रुप्यास्व | त्रुप्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अत्रुम्पीत्, अत्रुम्पीद् | अत्रुम्पिष्टाम् | अत्रुम्पिषुः |
मध्यमपुरुषः | अत्रुम्पीः | अत्रुम्पिष्टम् | अत्रुम्पिष्ट |
उत्तमपुरुषः | अत्रुम्पिषम् | अत्रुम्पिष्व | अत्रुम्पिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अत्रुम्पिष्यत्, अत्रुम्पिष्यद् | अत्रुम्पिष्यताम् | अत्रुम्पिष्यन् |
मध्यमपुरुषः | अत्रुम्पिष्यः | अत्रुम्पिष्यतम् | अत्रुम्पिष्यत |
उत्तमपुरुषः | अत्रुम्पिष्यम् | अत्रुम्पिष्याव | अत्रुम्पिष्याम |