संस्कृत धातुरूप - तृह् (Samskrit Dhaturoop - tRRih)

तृह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्हति तर्हतः तर्हन्ति
मध्यमपुरुषः तर्हसि तर्हथः तर्हथ
उत्तमपुरुषः तर्हामि तर्हावः तर्हामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ततर्ह ततृहतुः ततृहुः
मध्यमपुरुषः ततर्हिथ ततृहथुः ततृह
उत्तमपुरुषः ततर्ह ततृहिव ततृहिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्हिता तर्हितारौ तर्हितारः
मध्यमपुरुषः तर्हितासि तर्हितास्थः तर्हितास्थ
उत्तमपुरुषः तर्हितास्मि तर्हितास्वः तर्हितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्हिष्यति तर्हिष्यतः तर्हिष्यन्ति
मध्यमपुरुषः तर्हिष्यसि तर्हिष्यथः तर्हिष्यथ
उत्तमपुरुषः तर्हिष्यामि तर्हिष्यावः तर्हिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्हतात्, तर्हताद्, तर्हतु तर्हताम् तर्हन्तु
मध्यमपुरुषः तर्ह, तर्हतात्, तर्हताद् तर्हतम् तर्हत
उत्तमपुरुषः तर्हाणि तर्हाव तर्हाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्हत्, अतर्हद् अतर्हताम् अतर्हन्
मध्यमपुरुषः अतर्हः अतर्हतम् अतर्हत
उत्तमपुरुषः अतर्हम् अतर्हाव अतर्हाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तर्हेत्, तर्हेद् तर्हेताम् तर्हेयुः
मध्यमपुरुषः तर्हेः तर्हेतम् तर्हेत
उत्तमपुरुषः तर्हेयम् तर्हेव तर्हेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तृह्यात्, तृह्याद् तृह्यास्ताम् तृह्यासुः
मध्यमपुरुषः तृह्याः तृह्यास्तम् तृह्यास्त
उत्तमपुरुषः तृह्यासम् तृह्यास्व तृह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्हीत्, अतर्हीद् अतर्हिष्टाम् अतर्हिषुः
मध्यमपुरुषः अतर्हीः अतर्हिष्टम् अतर्हिष्ट
उत्तमपुरुषः अतर्हिषम् अतर्हिष्व अतर्हिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतर्हिष्यत्, अतर्हिष्यद् अतर्हिष्यताम् अतर्हिष्यन्
मध्यमपुरुषः अतर्हिष्यः अतर्हिष्यतम् अतर्हिष्यत
उत्तमपुरुषः अतर्हिष्यम् अतर्हिष्याव अतर्हिष्याम