संस्कृत धातुरूप - तिल्ल् (Samskrit Dhaturoop - till)

तिल्ल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तिल्लति तिल्लतः तिल्लन्ति
मध्यमपुरुषः तिल्लसि तिल्लथः तिल्लथ
उत्तमपुरुषः तिल्लामि तिल्लावः तिल्लामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तितिल्ल तितिल्लतुः तितिल्लुः
मध्यमपुरुषः तितिल्लिथ तितिल्लथुः तितिल्ल
उत्तमपुरुषः तितिल्ल तितिल्लिव तितिल्लिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तिल्लिता तिल्लितारौ तिल्लितारः
मध्यमपुरुषः तिल्लितासि तिल्लितास्थः तिल्लितास्थ
उत्तमपुरुषः तिल्लितास्मि तिल्लितास्वः तिल्लितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तिल्लिष्यति तिल्लिष्यतः तिल्लिष्यन्ति
मध्यमपुरुषः तिल्लिष्यसि तिल्लिष्यथः तिल्लिष्यथ
उत्तमपुरुषः तिल्लिष्यामि तिल्लिष्यावः तिल्लिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तिल्लतात्, तिल्लताद्, तिल्लतु तिल्लताम् तिल्लन्तु
मध्यमपुरुषः तिल्ल, तिल्लतात्, तिल्लताद् तिल्लतम् तिल्लत
उत्तमपुरुषः तिल्लानि तिल्लाव तिल्लाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतिल्लत्, अतिल्लद् अतिल्लताम् अतिल्लन्
मध्यमपुरुषः अतिल्लः अतिल्लतम् अतिल्लत
उत्तमपुरुषः अतिल्लम् अतिल्लाव अतिल्लाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तिल्लेत्, तिल्लेद् तिल्लेताम् तिल्लेयुः
मध्यमपुरुषः तिल्लेः तिल्लेतम् तिल्लेत
उत्तमपुरुषः तिल्लेयम् तिल्लेव तिल्लेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तिल्ल्यात्, तिल्ल्याद् तिल्ल्यास्ताम् तिल्ल्यासुः
मध्यमपुरुषः तिल्ल्याः तिल्ल्यास्तम् तिल्ल्यास्त
उत्तमपुरुषः तिल्ल्यासम् तिल्ल्यास्व तिल्ल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतिल्लीत्, अतिल्लीद् अतिल्लिष्टाम् अतिल्लिषुः
मध्यमपुरुषः अतिल्लीः अतिल्लिष्टम् अतिल्लिष्ट
उत्तमपुरुषः अतिल्लिषम् अतिल्लिष्व अतिल्लिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतिल्लिष्यत्, अतिल्लिष्यद् अतिल्लिष्यताम् अतिल्लिष्यन्
मध्यमपुरुषः अतिल्लिष्यः अतिल्लिष्यतम् अतिल्लिष्यत
उत्तमपुरुषः अतिल्लिष्यम् अतिल्लिष्याव अतिल्लिष्याम