#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - तल् (Samskrit Dhaturoop - tal)

तल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तालयति तालयतः तालयन्ति
मध्यमपुरुषः तालयसि तालयथः तालयथ
उत्तमपुरुषः तालयामि तालयावः तालयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तालयाञ्चकार, तालयामास, तालयाम्बभूव तालयाञ्चक्रतुः, तालयामासतुः, तालयाम्बभूवतुः तालयाञ्चक्रुः, तालयामासुः, तालयाम्बभूवुः
मध्यमपुरुषः तालयाञ्चकर्थ, तालयामासिथ, तालयाम्बभूविथ तालयाञ्चक्रथुः, तालयामासथुः, तालयाम्बभूवथुः तालयाञ्चक्र, तालयामास, तालयाम्बभूव
उत्तमपुरुषः तालयाञ्चकर, तालयाञ्चकार, तालयामास, तालयाम्बभूव तालयाञ्चकृव, तालयामासिव, तालयाम्बभूविव तालयाञ्चकृम, तालयामासिम, तालयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तालयिता तालयितारौ तालयितारः
मध्यमपुरुषः तालयितासि तालयितास्थः तालयितास्थ
उत्तमपुरुषः तालयितास्मि तालयितास्वः तालयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तालयिष्यति तालयिष्यतः तालयिष्यन्ति
मध्यमपुरुषः तालयिष्यसि तालयिष्यथः तालयिष्यथ
उत्तमपुरुषः तालयिष्यामि तालयिष्यावः तालयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तालयतात्, तालयताद्, तालयतु तालयताम् तालयन्तु
मध्यमपुरुषः तालय, तालयतात्, तालयताद् तालयतम् तालयत
उत्तमपुरुषः तालयानि तालयाव तालयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतालयत्, अतालयद् अतालयताम् अतालयन्
मध्यमपुरुषः अतालयः अतालयतम् अतालयत
उत्तमपुरुषः अतालयम् अतालयाव अतालयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तालयेत्, तालयेद् तालयेताम् तालयेयुः
मध्यमपुरुषः तालयेः तालयेतम् तालयेत
उत्तमपुरुषः तालयेयम् तालयेव तालयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ताल्यात्, ताल्याद् ताल्यास्ताम् ताल्यासुः
मध्यमपुरुषः ताल्याः ताल्यास्तम् ताल्यास्त
उत्तमपुरुषः ताल्यासम् ताल्यास्व ताल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतीतलत्, अतीतलद् अतीतलताम् अतीतलन्
मध्यमपुरुषः अतीतलः अतीतलतम् अतीतलत
उत्तमपुरुषः अतीतलम् अतीतलाव अतीतलाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतालयिष्यत्, अतालयिष्यद् अतालयिष्यताम् अतालयिष्यन्
मध्यमपुरुषः अतालयिष्यः अतालयिष्यतम् अतालयिष्यत
उत्तमपुरुषः अतालयिष्यम् अतालयिष्याव अतालयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तालयते तालयेते तालयन्ते
मध्यमपुरुषः तालयसे तालयेथे तालयध्वे
उत्तमपुरुषः तालये तालयावहे तालयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तालयाञ्चक्रे, तालयामास, तालयाम्बभूव तालयाञ्चक्राते, तालयामासतुः, तालयाम्बभूवतुः तालयाञ्चक्रिरे, तालयामासुः, तालयाम्बभूवुः
मध्यमपुरुषः तालयाञ्चकृषे, तालयामासिथ, तालयाम्बभूविथ तालयाञ्चक्राथे, तालयामासथुः, तालयाम्बभूवथुः तालयाञ्चकृढ्वे, तालयामास, तालयाम्बभूव
उत्तमपुरुषः तालयाञ्चक्रे, तालयामास, तालयाम्बभूव तालयाञ्चकृवहे, तालयामासिव, तालयाम्बभूविव तालयाञ्चकृमहे, तालयामासिम, तालयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तालयिता तालयितारौ तालयितारः
मध्यमपुरुषः तालयितासे तालयितासाथे तालयिताध्वे
उत्तमपुरुषः तालयिताहे तालयितास्वहे तालयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तालयिष्यते तालयिष्येते तालयिष्यन्ते
मध्यमपुरुषः तालयिष्यसे तालयिष्येथे तालयिष्यध्वे
उत्तमपुरुषः तालयिष्ये तालयिष्यावहे तालयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तालयताम् तालयेताम् तालयन्ताम्
मध्यमपुरुषः तालयस्व तालयेथाम् तालयध्वम्
उत्तमपुरुषः तालयै तालयावहै तालयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतालयत अतालयेताम् अतालयन्त
मध्यमपुरुषः अतालयथाः अतालयेथाम् अतालयध्वम्
उत्तमपुरुषः अतालये अतालयावहि अतालयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तालयेत तालयेयाताम् तालयेरन्
मध्यमपुरुषः तालयेथाः तालयेयाथाम् तालयेध्वम्
उत्तमपुरुषः तालयेय तालयेवहि तालयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तालयिषीष्ट तालयिषीयास्ताम् तालयिषीरन्
मध्यमपुरुषः तालयिषीष्ठाः तालयिषीयास्थाम् तालयिषीढ्वम्, तालयिषीध्वम्
उत्तमपुरुषः तालयिषीय तालयिषीवहि तालयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतीतलत अतीतलेताम् अतीतलन्त
मध्यमपुरुषः अतीतलथाः अतीतलेथाम् अतीतलध्वम्
उत्तमपुरुषः अतीतले अतीतलावहि अतीतलामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतालयिष्यत अतालयिष्येताम् अतालयिष्यन्त
मध्यमपुरुषः अतालयिष्यथाः अतालयिष्येथाम् अतालयिष्यध्वम्
उत्तमपुरुषः अतालयिष्ये अतालयिष्यावहि अतालयिष्यामहि