#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - स्वर्त् (Samskrit Dhaturoop - svart)

स्वर्त्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्तयति स्वर्तयतः स्वर्तयन्ति
मध्यमपुरुषः स्वर्तयसि स्वर्तयथः स्वर्तयथ
उत्तमपुरुषः स्वर्तयामि स्वर्तयावः स्वर्तयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्तयाञ्चकार, स्वर्तयामास, स्वर्तयाम्बभूव स्वर्तयाञ्चक्रतुः, स्वर्तयामासतुः, स्वर्तयाम्बभूवतुः स्वर्तयाञ्चक्रुः, स्वर्तयामासुः, स्वर्तयाम्बभूवुः
मध्यमपुरुषः स्वर्तयाञ्चकर्थ, स्वर्तयामासिथ, स्वर्तयाम्बभूविथ स्वर्तयाञ्चक्रथुः, स्वर्तयामासथुः, स्वर्तयाम्बभूवथुः स्वर्तयाञ्चक्र, स्वर्तयामास, स्वर्तयाम्बभूव
उत्तमपुरुषः स्वर्तयाञ्चकर, स्वर्तयाञ्चकार, स्वर्तयामास, स्वर्तयाम्बभूव स्वर्तयाञ्चकृव, स्वर्तयामासिव, स्वर्तयाम्बभूविव स्वर्तयाञ्चकृम, स्वर्तयामासिम, स्वर्तयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्तयिता स्वर्तयितारौ स्वर्तयितारः
मध्यमपुरुषः स्वर्तयितासि स्वर्तयितास्थः स्वर्तयितास्थ
उत्तमपुरुषः स्वर्तयितास्मि स्वर्तयितास्वः स्वर्तयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्तयिष्यति स्वर्तयिष्यतः स्वर्तयिष्यन्ति
मध्यमपुरुषः स्वर्तयिष्यसि स्वर्तयिष्यथः स्वर्तयिष्यथ
उत्तमपुरुषः स्वर्तयिष्यामि स्वर्तयिष्यावः स्वर्तयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्तयतात्, स्वर्तयताद्, स्वर्तयतु स्वर्तयताम् स्वर्तयन्तु
मध्यमपुरुषः स्वर्तय, स्वर्तयतात्, स्वर्तयताद् स्वर्तयतम् स्वर्तयत
उत्तमपुरुषः स्वर्तयानि स्वर्तयाव स्वर्तयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वर्तयत्, अस्वर्तयद् अस्वर्तयताम् अस्वर्तयन्
मध्यमपुरुषः अस्वर्तयः अस्वर्तयतम् अस्वर्तयत
उत्तमपुरुषः अस्वर्तयम् अस्वर्तयाव अस्वर्तयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्तयेत्, स्वर्तयेद् स्वर्तयेताम् स्वर्तयेयुः
मध्यमपुरुषः स्वर्तयेः स्वर्तयेतम् स्वर्तयेत
उत्तमपुरुषः स्वर्तयेयम् स्वर्तयेव स्वर्तयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्त्यात्, स्वर्त्याद् स्वर्त्यास्ताम् स्वर्त्यासुः
मध्यमपुरुषः स्वर्त्याः स्वर्त्यास्तम् स्वर्त्यास्त
उत्तमपुरुषः स्वर्त्यासम् स्वर्त्यास्व स्वर्त्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असस्वर्तत्, असस्वर्तद् असस्वर्तताम् असस्वर्तन्
मध्यमपुरुषः असस्वर्तः असस्वर्ततम् असस्वर्तत
उत्तमपुरुषः असस्वर्तम् असस्वर्ताव असस्वर्ताम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वर्तयिष्यत्, अस्वर्तयिष्यद् अस्वर्तयिष्यताम् अस्वर्तयिष्यन्
मध्यमपुरुषः अस्वर्तयिष्यः अस्वर्तयिष्यतम् अस्वर्तयिष्यत
उत्तमपुरुषः अस्वर्तयिष्यम् अस्वर्तयिष्याव अस्वर्तयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्तयते स्वर्तयेते स्वर्तयन्ते
मध्यमपुरुषः स्वर्तयसे स्वर्तयेथे स्वर्तयध्वे
उत्तमपुरुषः स्वर्तये स्वर्तयावहे स्वर्तयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्तयाञ्चक्रे, स्वर्तयामास, स्वर्तयाम्बभूव स्वर्तयाञ्चक्राते, स्वर्तयामासतुः, स्वर्तयाम्बभूवतुः स्वर्तयाञ्चक्रिरे, स्वर्तयामासुः, स्वर्तयाम्बभूवुः
मध्यमपुरुषः स्वर्तयाञ्चकृषे, स्वर्तयामासिथ, स्वर्तयाम्बभूविथ स्वर्तयाञ्चक्राथे, स्वर्तयामासथुः, स्वर्तयाम्बभूवथुः स्वर्तयाञ्चकृढ्वे, स्वर्तयामास, स्वर्तयाम्बभूव
उत्तमपुरुषः स्वर्तयाञ्चक्रे, स्वर्तयामास, स्वर्तयाम्बभूव स्वर्तयाञ्चकृवहे, स्वर्तयामासिव, स्वर्तयाम्बभूविव स्वर्तयाञ्चकृमहे, स्वर्तयामासिम, स्वर्तयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्तयिता स्वर्तयितारौ स्वर्तयितारः
मध्यमपुरुषः स्वर्तयितासे स्वर्तयितासाथे स्वर्तयिताध्वे
उत्तमपुरुषः स्वर्तयिताहे स्वर्तयितास्वहे स्वर्तयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्तयिष्यते स्वर्तयिष्येते स्वर्तयिष्यन्ते
मध्यमपुरुषः स्वर्तयिष्यसे स्वर्तयिष्येथे स्वर्तयिष्यध्वे
उत्तमपुरुषः स्वर्तयिष्ये स्वर्तयिष्यावहे स्वर्तयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्तयताम् स्वर्तयेताम् स्वर्तयन्ताम्
मध्यमपुरुषः स्वर्तयस्व स्वर्तयेथाम् स्वर्तयध्वम्
उत्तमपुरुषः स्वर्तयै स्वर्तयावहै स्वर्तयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वर्तयत अस्वर्तयेताम् अस्वर्तयन्त
मध्यमपुरुषः अस्वर्तयथाः अस्वर्तयेथाम् अस्वर्तयध्वम्
उत्तमपुरुषः अस्वर्तये अस्वर्तयावहि अस्वर्तयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्तयेत स्वर्तयेयाताम् स्वर्तयेरन्
मध्यमपुरुषः स्वर्तयेथाः स्वर्तयेयाथाम् स्वर्तयेध्वम्
उत्तमपुरुषः स्वर्तयेय स्वर्तयेवहि स्वर्तयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्वर्तयिषीष्ट स्वर्तयिषीयास्ताम् स्वर्तयिषीरन्
मध्यमपुरुषः स्वर्तयिषीष्ठाः स्वर्तयिषीयास्थाम् स्वर्तयिषीढ्वम्, स्वर्तयिषीध्वम्
उत्तमपुरुषः स्वर्तयिषीय स्वर्तयिषीवहि स्वर्तयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असस्वर्तत असस्वर्तेताम् असस्वर्तन्त
मध्यमपुरुषः असस्वर्तथाः असस्वर्तेथाम् असस्वर्तध्वम्
उत्तमपुरुषः असस्वर्ते असस्वर्तावहि असस्वर्तामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्वर्तयिष्यत अस्वर्तयिष्येताम् अस्वर्तयिष्यन्त
मध्यमपुरुषः अस्वर्तयिष्यथाः अस्वर्तयिष्येथाम् अस्वर्तयिष्यध्वम्
उत्तमपुरुषः अस्वर्तयिष्ये अस्वर्तयिष्यावहि अस्वर्तयिष्यामहि