संस्कृत धातुरूप - सुर् (Samskrit Dhaturoop - sur)

सुर्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुरति सुरतः सुरन्ति
मध्यमपुरुषः सुरसि सुरथः सुरथ
उत्तमपुरुषः सुरामि सुरावः सुरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुषोर सुषुरतुः सुषुरुः
मध्यमपुरुषः सुषोरिथ सुषुरथुः सुषुर
उत्तमपुरुषः सुषोर सुषुरिव सुषुरिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सोरिता सोरितारौ सोरितारः
मध्यमपुरुषः सोरितासि सोरितास्थः सोरितास्थ
उत्तमपुरुषः सोरितास्मि सोरितास्वः सोरितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सोरिष्यति सोरिष्यतः सोरिष्यन्ति
मध्यमपुरुषः सोरिष्यसि सोरिष्यथः सोरिष्यथ
उत्तमपुरुषः सोरिष्यामि सोरिष्यावः सोरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुरतात्, सुरताद्, सुरतु सुरताम् सुरन्तु
मध्यमपुरुषः सुर, सुरतात्, सुरताद् सुरतम् सुरत
उत्तमपुरुषः सुराणि सुराव सुराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असुरत्, असुरद् असुरताम् असुरन्
मध्यमपुरुषः असुरः असुरतम् असुरत
उत्तमपुरुषः असुरम् असुराव असुराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुरेत्, सुरेद् सुरेताम् सुरेयुः
मध्यमपुरुषः सुरेः सुरेतम् सुरेत
उत्तमपुरुषः सुरेयम् सुरेव सुरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूर्यात्, सूर्याद् सूर्यास्ताम् सूर्यासुः
मध्यमपुरुषः सूर्याः सूर्यास्तम् सूर्यास्त
उत्तमपुरुषः सूर्यासम् सूर्यास्व सूर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असोरीत्, असोरीद् असोरिष्टाम् असोरिषुः
मध्यमपुरुषः असोरीः असोरिष्टम् असोरिष्ट
उत्तमपुरुषः असोरिषम् असोरिष्व असोरिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असोरिष्यत्, असोरिष्यद् असोरिष्यताम् असोरिष्यन्
मध्यमपुरुषः असोरिष्यः असोरिष्यतम् असोरिष्यत
उत्तमपुरुषः असोरिष्यम् असोरिष्याव असोरिष्याम