संस्कृत धातुरूप - सु (Samskrit Dhaturoop - su)

सु

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सवति सवतः सवन्ति
मध्यमपुरुषः सवसि सवथः सवथ
उत्तमपुरुषः सवामि सवावः सवामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुषाव सुषुवतुः सुषुवुः
मध्यमपुरुषः सुषविथ, सुषोथ सुषुवथुः सुषुव
उत्तमपुरुषः सुषव, सुषाव सुषुविव सुषुविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सोता सोतारौ सोतारः
मध्यमपुरुषः सोतासि सोतास्थः सोतास्थ
उत्तमपुरुषः सोतास्मि सोतास्वः सोतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सोष्यति सोष्यतः सोष्यन्ति
मध्यमपुरुषः सोष्यसि सोष्यथः सोष्यथ
उत्तमपुरुषः सोष्यामि सोष्यावः सोष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सवतात्, सवताद्, सवतु सवताम् सवन्तु
मध्यमपुरुषः सव, सवतात्, सवताद् सवतम् सवत
उत्तमपुरुषः सवानि सवाव सवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असवत्, असवद् असवताम् असवन्
मध्यमपुरुषः असवः असवतम् असवत
उत्तमपुरुषः असवम् असवाव असवाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सवेत्, सवेद् सवेताम् सवेयुः
मध्यमपुरुषः सवेः सवेतम् सवेत
उत्तमपुरुषः सवेयम् सवेव सवेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सूयात्, सूयाद् सूयास्ताम् सूयासुः
मध्यमपुरुषः सूयाः सूयास्तम् सूयास्त
उत्तमपुरुषः सूयासम् सूयास्व सूयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असौषीत्, असौषीद् असौष्टाम् असौषुः
मध्यमपुरुषः असौषीः असौष्टम् असौष्ट
उत्तमपुरुषः असौषम् असौष्व असौष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असोष्यत्, असोष्यद् असोष्यताम् असोष्यन्
मध्यमपुरुषः असोष्यः असोष्यतम् असोष्यत
उत्तमपुरुषः असोष्यम् असोष्याव असोष्याम